Original

सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्यावतिष्ठत् ।तस्याश्रुबिन्दुः पतितो जले वै तत्पद्ममासीदथ तत्र काञ्चनम् ॥ ११ ॥

Segmented

सा तत्र योषा रुदती जल-अर्थिनी गङ्गाम् देवीम् व्यवगाह्य अवतिष्ठत् तस्य अश्रु-बिन्दुः पतितो जले वै तत् पद्मम् आसीद् अथ तत्र काञ्चनम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
योषा योषा pos=n,g=f,c=1,n=s
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
जल जल pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
व्यवगाह्य व्यवगाह् pos=vi
अवतिष्ठत् अवस्था pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
अश्रु अश्रु pos=n,comp=y
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
जले जल pos=n,g=n,c=7,n=s
वै वै pos=i
तत् तद् pos=n,g=n,c=1,n=s
पद्मम् पद्म pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
तत्र तत्र pos=i
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s