Original

दृष्ट्वा च तद्विस्मितास्ते बभूवुस्तेषामिन्द्रस्तत्र शूरो जगाम ।सोऽपश्यद्योषामथ पावकप्रभां यत्र गङ्गा सततं संप्रसूता ॥ १० ॥

Segmented

दृष्ट्वा च तद् विस्मिताः ते बभूवुस् तेषाम् इन्द्रः तत्र शूरो जगाम सो ऽपश्यद् योषाम् अथ पावक-प्रभाम् यत्र गङ्गा सततम् सम्प्रसूता

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
तद् तद् pos=n,g=n,c=2,n=s
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
बभूवुस् भू pos=v,p=3,n=p,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
शूरो शूर pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
योषाम् योषा pos=n,g=f,c=2,n=s
अथ अथ pos=i
पावक पावक pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सततम् सततम् pos=i
सम्प्रसूता सम्प्रसू pos=va,g=f,c=1,n=s,f=part