Original

तेषां तु भैक्षं प्रतिगृह्य कृष्णा कृत्वा बलिं ब्राह्मणसाच्च कृत्वा ।तां चैव वृद्धां परिविष्य तांश्च नरप्रवीरान्स्वयमप्यभुङ्क्त ॥ ९ ॥

Segmented

तेषाम् तु भैक्षम् प्रतिगृह्य कृष्णा कृत्वा बलिम् ब्राह्मणसात् च कृत्वा ताम् च एव वृद्धाम् परिविष्य तान् च नर-प्रवीरान् स्वयम् अपि अभुङ्क्त

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
कृत्वा कृ pos=vi
बलिम् बलि pos=n,g=m,c=2,n=s
ब्राह्मणसात् ब्राह्मणसात् pos=i
pos=i
कृत्वा कृ pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
परिविष्य परिविष् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
pos=i
नर नर pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
स्वयम् स्वयम् pos=i
अपि अपि pos=i
अभुङ्क्त भुज् pos=v,p=3,n=s,l=lan