Original

तस्यास्ततस्तावभिवाद्य पादावुक्त्वा च कृष्णामभिवादयेति ।स्थितौ च तत्रैव निवेद्य कृष्णां भैक्षप्रचाराय गता नराग्र्याः ॥ ८ ॥

Segmented

तस्याः ततस् तौ अभिवाद्य पादाव् उक्त्वा च कृष्णाम् अभिवादय इति स्थितौ च तत्र एव निवेद्य कृष्णाम् भैक्ष-प्रचाराय गता नर-अग्र्याः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
अभिवाद्य अभिवादय् pos=vi
पादाव् पाद pos=n,g=m,c=2,n=d
उक्त्वा वच् pos=vi
pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
अभिवादय अभिवादय् pos=v,p=2,n=s,l=lot
इति इति pos=i
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
pos=i
तत्र तत्र pos=i
एव एव pos=i
निवेद्य निवेदय् pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
भैक्ष भैक्ष pos=n,comp=y
प्रचाराय प्रचार pos=n,g=m,c=4,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p