Original

तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः ।तथाविधैरेव नरप्रवीरैरुपोपविष्टैस्त्रिभिरग्निकल्पैः ॥ ७ ॥

Segmented

तत्र उपविष्टा अर्चिः इव अनलस्य तेषाम् जनित्री इति मम प्रतर्कः तथाविधैः एव नर-प्रवीरैः उपोपविष्टैः त्रिभिः अग्नि-कल्पैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपविष्टा उपविश् pos=va,g=f,c=1,n=s,f=part
अर्चिः अर्चिस् pos=n,g=f,c=1,n=s
इव इव pos=i
अनलस्य अनल pos=n,g=m,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
जनित्री जनित्री pos=n,g=f,c=1,n=s
इति इति pos=i
मम मद् pos=n,g=,c=6,n=s
प्रतर्कः प्रतर्क pos=n,g=m,c=1,n=s
तथाविधैः तथाविध pos=a,g=m,c=3,n=p
एव एव pos=i
नर नर pos=n,comp=y
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
उपोपविष्टैः उपोपविश् pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p