Original

तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ ।विभ्राजमानाविव चन्द्रसूर्यौ बाह्यां पुराद्भार्गवकर्मशालाम् ॥ ६ ॥

Segmented

तौ पार्थिवानाम् मिषताम् नरेन्द्र कृष्णाम् उपादाय गतौ नर-अग्र्यौ विभ्राज् इव चन्द्र-सूर्यौ बाह्याम् पुराद् भार्गव-कर्मशालाम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
गतौ गम् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
अग्र्यौ अग्र्य pos=a,g=m,c=1,n=d
विभ्राज् विभ्राज् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
बाह्याम् बाह्य pos=a,g=f,c=2,n=s
पुराद् पुर pos=n,g=n,c=5,n=s
भार्गव भार्गव pos=n,comp=y
कर्मशालाम् कर्मशाला pos=n,g=f,c=2,n=s