Original

कृष्णा च गृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा ।अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु तं तत्र समापतत्सु ॥ ४ ॥

Segmented

कृष्णा च गृहीत्वा अजिनम् अन्वयात् तम् नागम् यथा नाग-वधूः प्रहृष्टा अमृष्यमाणेषु नर-अधिपेषु क्रुद्धेषु तम् तत्र समापतत्सु

Analysis

Word Lemma Parse
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
गृहीत्वा ग्रह् pos=vi
अजिनम् अजिन pos=n,g=n,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
यथा यथा pos=i
नाग नाग pos=n,comp=y
वधूः वधू pos=n,g=f,c=1,n=s
प्रहृष्टा प्रहृष् pos=va,g=f,c=1,n=s,f=part
अमृष्यमाणेषु अमृष्यमाण pos=a,g=m,c=7,n=p
नर नर pos=n,comp=y
अधिपेषु अधिप pos=n,g=m,c=7,n=p
क्रुद्धेषु क्रुध् pos=va,g=m,c=7,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
समापतत्सु समापत् pos=va,g=m,c=7,n=p,f=part