Original

असज्जमानश्च गतस्तरस्वी वृतो द्विजाग्र्यैरभिपूज्यमानः ।चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैरृषिभिश्च जुष्टः ॥ ३ ॥

Segmented

असज्जमानः च गतः तरस्वी वृतो द्विजाग्र्यैः अभिपूज्यमानः चक्राम वज्री इव दितेः सुतेषु सर्वैः च देवैः ऋषिभिः च जुष्टः

Analysis

Word Lemma Parse
असज्जमानः असज्जमान pos=a,g=m,c=1,n=s
pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
द्विजाग्र्यैः द्विजाग्र्य pos=n,g=m,c=3,n=p
अभिपूज्यमानः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
चक्राम क्रम् pos=v,p=3,n=s,l=lit
वज्री वज्रिन् pos=n,g=m,c=1,n=s
इव इव pos=i
दितेः दिति pos=n,g=f,c=6,n=s
सुतेषु सुत pos=n,g=m,c=7,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
देवैः देव pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
जुष्टः जुष् pos=va,g=m,c=1,n=s,f=part