Original

एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः ।तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् ॥ २८ ॥

Segmented

एवम् ब्रुवाणे एव युधिष्ठिरे तु पाञ्चाल-राजस्य समीपतो ऽन्यः तत्र आजगाम आशु नरो द्वितीयो निवेदयिष्यन्न् इह सिद्धम् अन्नम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणे ब्रू pos=va,g=m,c=7,n=s,f=part
एव एव pos=i
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
तु तु pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
समीपतो समीप pos=n,g=n,c=5,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
नरो नर pos=n,g=m,c=1,n=s
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
निवेदयिष्यन्न् निवेदय् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
सिद्धम् सिध् pos=va,g=n,c=2,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s