Original

तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्य ।न चापि तत्पातनमन्यथेह कर्तुं विषह्यं भुवि मानवेन ॥ २७ ॥

Segmented

तस्मान् न तापम् दुहितुः निमित्तम् पाञ्चाल-राजः ऽर्हति कर्तुम् अद्य न च अपि तत् पातनम् अन्यथा इह कर्तुम् विषह्यम् भुवि मानवेन

Analysis

Word Lemma Parse
तस्मान् तद् pos=n,g=n,c=5,n=s
pos=i
तापम् ताप pos=n,g=m,c=2,n=s
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
कर्तुम् कृ pos=vi
अद्य अद्य pos=i
pos=i
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
पातनम् पातन pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
इह इह pos=i
कर्तुम् कृ pos=vi
विषह्यम् विषह्य pos=a,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
मानवेन मानव pos=n,g=m,c=3,n=s