Original

अप्राप्यरूपां हि नरेन्द्रकन्यामिमामहं ब्राह्मण साधु मन्ये ।न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथा हि ।न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम् ॥ २६ ॥

Segmented

अप्राप्य रूपाम् हि नरेन्द्र-कन्याम् इमाम् अहम् ब्राह्मण साधु मन्ये न तद् धनुः मन्द-बलेन शक्यम् मौर्व्या समायोजयितुम् तथा हि न च अकृतास्त्रेन न हीनजेन लक्ष्यम् तथा पातयितुम् हि शक्यम्

Analysis

Word Lemma Parse
अप्राप्य अप्राप्य pos=i
रूपाम् रूप pos=n,g=f,c=2,n=s
हि हि pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
तद् तद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
मन्द मन्द pos=a,comp=y
बलेन बल pos=n,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
मौर्व्या मौर्वी pos=n,g=f,c=3,n=s
समायोजयितुम् समायोजय् pos=vi
तथा तथा pos=i
हि हि pos=i
pos=i
pos=i
अकृतास्त्रेन अकृतास्त्र pos=a,g=m,c=3,n=s
pos=i
हीनजेन हीनज pos=a,g=m,c=3,n=s
लक्ष्यम् लक्ष्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
पातयितुम् पातय् pos=vi
हि हि pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s