Original

नैवंगते सौमकिरद्य राजा संतापमर्हत्यसुखाय कर्तुम् ।कामश्च योऽसौ द्रुपदस्य राज्ञः स चापि संपत्स्यति पार्थिवस्य ॥ २५ ॥

Segmented

न एवंगते सौमकिः अद्य राजा संतापम् अर्हति असुखाय कर्तुम् कामः च यो ऽसौ द्रुपदस्य राज्ञः स च अपि संपत्स्यति पार्थिवस्य

Analysis

Word Lemma Parse
pos=i
एवंगते एवंगत pos=a,g=m,c=7,n=s
सौमकिः सौमकि pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
राजा राजन् pos=n,g=m,c=1,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
असुखाय असुख pos=n,g=n,c=4,n=s
कर्तुम् कृ pos=vi
कामः काम pos=n,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संपत्स्यति सम्पत् pos=v,p=3,n=s,l=lrt
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s