Original

प्रदिष्टशुल्का द्रुपदेन राज्ञा सानेन वीरेण तथानुवृत्ता ।न तत्र वर्णेषु कृता विवक्षा न जीवशिल्पे न कुले न गोत्रे ॥ २३ ॥

Segmented

प्रदिः-शुल्का द्रुपदेन राज्ञा सा अनेन वीरेण तथा अनुवृत्ता न तत्र वर्णेषु कृता विवक्षा न जीव-शिल्पे न कुले न गोत्रे

Analysis

Word Lemma Parse
प्रदिः प्रदिश् pos=va,comp=y,f=part
शुल्का शुल्क pos=n,g=f,c=1,n=s
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
तथा तथा pos=i
अनुवृत्ता अनुवृत् pos=va,g=f,c=1,n=s,f=part
pos=i
तत्र तत्र pos=i
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
कृता कृ pos=va,g=f,c=1,n=s,f=part
विवक्षा विवक्षा pos=n,g=f,c=1,n=s
pos=i
जीव जीव pos=n,comp=y
शिल्पे शिल्प pos=n,g=m,c=7,n=s
pos=i
कुले कुल pos=n,g=n,c=7,n=s
pos=i
गोत्रे गोत्र pos=n,g=n,c=7,n=s