Original

सुखोपविष्टं तु पुरोहितं तं युधिष्ठिरो ब्राह्मणमित्युवाच ।पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथानुकामम् ॥ २२ ॥

Segmented

सुख-उपविष्टम् तु पुरोहितम् तम् युधिष्ठिरो ब्राह्मणम् इति उवाच पाञ्चाल-राजेन सुता निसृष्टा स्वधर्म-दृष्टेन यथा अनुकामम्

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
पाञ्चाल पाञ्चाल pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
सुता सुता pos=n,g=f,c=1,n=s
निसृष्टा निसृज् pos=va,g=f,c=1,n=s,f=part
स्वधर्म स्वधर्म pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
यथा यथा pos=i
अनुकामम् अनुकाम pos=n,g=m,c=2,n=s