Original

मान्यः पुरोधा द्रुपदस्य राज्ञस्तस्मै प्रयोज्याभ्यधिकैव पूजा ।भीमस्तथा तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिसंगृहीत्वा ॥ २१ ॥

Segmented

मान्यः पुरोधा द्रुपदस्य राज्ञस् तस्मै प्रयुज् अभ्यधिका एव पूजा भीमः तथा तत् कृतवान् नरेन्द्र ताम् च एव पूजाम् प्रतिसंगृहीत्वा

Analysis

Word Lemma Parse
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
पुरोधा पुरोधस् pos=n,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रयुज् प्रयुज् pos=va,g=f,c=1,n=s,f=krtya
अभ्यधिका अभ्यधिक pos=a,g=f,c=1,n=s
एव एव pos=i
पूजा पूजा pos=n,g=f,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तथा तथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
प्रतिसंगृहीत्वा प्रतिसंग्रह् pos=vi