Original

तथोक्तवाक्यं तु पुरोहितं तं स्थितं विनीतं समुदीक्ष्य राजा ।समीपस्थं भीममिदं शशास प्रदीयतां पाद्यमर्घ्यं तथास्मै ॥ २० ॥

Segmented

तथा उक्त-वाक्यम् तु पुरोहितम् तम् स्थितम् विनीतम् समुदीक्ष्य राजा समीप-स्थम् भीमम् इदम् शशास प्रदीयताम् पाद्यम् अर्घ्यम् तथा अस्मै

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्त वच् pos=va,comp=y,f=part
वाक्यम् वाक्य pos=n,g=m,c=2,n=s
तु तु pos=i
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
विनीतम् विनी pos=va,g=m,c=2,n=s,f=part
समुदीक्ष्य समुदीक्ष् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शशास शास् pos=v,p=3,n=s,l=lit
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot
पाद्यम् पाद्य pos=n,g=n,c=1,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s