Original

योऽसौ युवा स्वायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः ।यः कार्मुकाग्र्यं कृतवानधिज्यं लक्ष्यं च तत्पातितवान्पृथिव्याम् ॥ २ ॥

Segmented

यो ऽसौ युवा सु आयत-लोहित-अक्षः कृष्णाजिनी देव-समान-रूपः यः कार्मुक-अग्र्यम् कृतवान् अधिज्यम् लक्ष्यम् च तत् पातितवान् पृथिव्याम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
सु सु pos=i
आयत आयम् pos=va,comp=y,f=part
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
कृष्णाजिनी कृष्णाजिनिन् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
समान समान pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
कार्मुक कार्मुक pos=n,comp=y
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अधिज्यम् अधिज्य pos=a,g=n,c=2,n=s
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
पातितवान् पातय् pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s