Original

अयं च कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः ।यदर्जुनो वै पृथुदीर्घबाहुर्धर्मेण विन्देत सुतां ममेति ॥ १९ ॥

Segmented

अयम् च कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यम् अनिन्दित-अङ्गाः यद् अर्जुनो वै पृथु-दीर्घ-बाहुः धर्मेण विन्देत सुताम् मे इति

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
कामो काम pos=n,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
अनिन्दित अनिन्दित pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=8,n=p
यद् यत् pos=i
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वै वै pos=i
पृथु पृथु pos=a,comp=y
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
सुताम् सुता pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i