Original

पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव ।तस्यैष कामो दुहिता ममेयं स्नुषा यदि स्यादिति कौरवस्य ॥ १८ ॥

Segmented

पाण्डुः हि राजा द्रुपदस्य राज्ञः प्रियः सखा च आत्म-समः बभूव तस्य एष कामो दुहिता मे इयम् स्नुषा यदि स्याद् इति कौरवस्य

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
यदि यदि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
कौरवस्य कौरव pos=n,g=m,c=6,n=s