Original

गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् ।वाक्यं यथावन्नृपतेः समग्रमुवाच तान्स क्रमवित्क्रमेण ॥ १५ ॥

Segmented

गृहीत-वाक्यः नृपतेः पुरोधा गत्वा प्रशंसाम् अभिधाय तेषाम् वाक्यम् यथावन् नृपतेः समग्रम् उवाच तान् स क्रम-विद् क्रमेण

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
वाक्यः वाक्य pos=n,g=m,c=1,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
पुरोधा पुरोधस् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
प्रशंसाम् प्रशंसा pos=n,g=f,c=2,n=s
अभिधाय अभिधा pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यथावन् यथावत् pos=i
नृपतेः नृपति pos=n,g=m,c=6,n=s
समग्रम् समग्र pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
क्रम क्रम pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
क्रमेण क्रमेण pos=i