Original

ततः स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषयां तत्र चक्रे ।विद्याम युष्मानिति भाषमाणो महात्मनः पाण्डुसुताः स्थ कच्चित् ॥ १४ ॥

Segmented

ततः स राजा द्रुपदः प्रहृष्टः पुरोहितम् प्रेषयाम् तत्र विद्याम युष्मान् इति भाषमाणो महात्मनः पाण्डु-सुताः स्थ कच्चित्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
प्रेषयाम् तत्र pos=i
तत्र कृ pos=v,p=3,n=s,l=lit
विद्याम विद् pos=v,p=1,n=p,l=vidhilin
युष्मान् त्वद् pos=n,g=,c=2,n=p
इति इति pos=i
भाषमाणो भाष् pos=va,g=m,c=1,n=s,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
कच्चित् कश्चित् pos=n,g=n,c=2,n=s