Original

यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रसह्य ।यथा च भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥ १३ ॥

Segmented

यथा हि लक्ष्यम् निहतम् धनुः च सज्यम् कृतम् तेन तथा प्रसह्य यथा च भाषन्ति परस्परम् ते छन्ना ध्रुवम् ते प्रचरन्ति पार्थाः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
लक्ष्यम् लक्ष्य pos=n,g=n,c=1,n=s
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
सज्यम् सज्य pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तथा तथा pos=i
प्रसह्य प्रसह् pos=vi
यथा यथा pos=i
pos=i
भाषन्ति भाष् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
छन्ना छद् pos=va,g=m,c=1,n=p,f=part
ध्रुवम् ध्रुवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रचरन्ति प्रचर् pos=v,p=3,n=p,l=lat
पार्थाः पार्थ pos=n,g=m,c=1,n=p