Original

निःसंशयं क्षत्रियपुंगवास्ते यथा हि युद्धं कथयन्ति राजन् ।आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥ १२ ॥

Segmented

निःसंशयम् क्षत्रिय-पुंगवाः ते यथा हि युद्धम् कथयन्ति राजन् आशा हि नो व्यक्तम् इयम् समृद्धा मुक्तान् हि पार्थाञ् शृणुमो अग्नि-दाहात्

Analysis

Word Lemma Parse
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
यथा यथा pos=i
हि हि pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
आशा आशा pos=n,g=f,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
व्यक्तम् व्यञ्ज् pos=va,g=n,c=2,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
समृद्धा समृध् pos=va,g=f,c=1,n=s,f=part
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
हि हि pos=i
पार्थाञ् पार्थ pos=n,g=m,c=2,n=p
शृणुमो श्रु pos=v,p=1,n=p,l=lat
अग्नि अग्नि pos=n,comp=y
दाहात् दाह pos=n,g=m,c=5,n=s