Original

ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयां बभूवुः ।न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजातेः कथयन्ति वीराः ॥ ११ ॥

Segmented

ते नर्दमाना इव काल-मेघाः कथा विचित्राः कथयांबभूवुः न वैश्य-शूद्र-औपयिकाः कथाः ताः न च द्विजातेः कथयन्ति वीराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
नर्दमाना नर्द् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
काल काल pos=a,comp=y
मेघाः मेघ pos=n,g=m,c=1,n=p
कथा कथा pos=n,g=f,c=2,n=p
विचित्राः विचित्र pos=a,g=f,c=2,n=p
कथयांबभूवुः कथय् pos=v,p=3,n=p,l=lit
pos=i
वैश्य वैश्य pos=n,comp=y
शूद्र शूद्र pos=n,comp=y
औपयिकाः औपयिक pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
pos=i
pos=i
द्विजातेः द्विजाति pos=n,g=m,c=6,n=s
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
वीराः वीर pos=n,g=m,c=1,n=p