Original

सुप्तास्तु ते पार्थिव सर्व एव कृष्णा तु तेषां चरणोपधानम् ।आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्र्यास्तरणोपपन्नम् ॥ १० ॥

Segmented

सुप्ताः तु ते पार्थिव सर्व एव कृष्णा तु तेषाम् चरण-उपधानम् आसीत् पृथिव्याम् शयनम् च तेषाम् दर्भ-अजिन-अग्र्य-आस्तरण-उपपन्नम्

Analysis

Word Lemma Parse
सुप्ताः स्वप् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
चरण चरण pos=n,comp=y
उपधानम् उपधान pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
दर्भ दर्भ pos=n,comp=y
अजिन अजिन pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part