Original

वैशंपायन उवाच ।ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः ।धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् तथा उक्तवान् परिहृः-रूपः पित्रे शशंस अथ स राज-पुत्रः धृष्टद्युम्नः सोमकानाम् प्रबर्हो वृत्तम् यथा येन हृता च कृष्णा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
परिहृः परिहृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
पित्रे पितृ pos=n,g=m,c=4,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
प्रबर्हो प्रबर्ह pos=a,g=m,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
यथा यथा pos=i
येन यद् pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s