Original

ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च ।पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥ ९ ॥

Segmented

ब्राह्मण-अर्थम् हि नो राज्यम् जीवितम् च वसूनि च पुत्र-पौत्रम् च यत् च अन्यत् अस्माकम् विद्यते धनम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
राज्यम् राज्य pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
वसूनि वसु pos=n,g=n,c=1,n=p
pos=i
पुत्र पुत्र pos=n,comp=y
पौत्रम् पौत्र pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=1,n=s