Original

ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् ।विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन ॥ ८ ॥

Segmented

ब्राह्मणो यदि वा बाल्यात् लोभात् वा कृतवान् इदम् विप्रियम् पार्थिव-इन्द्राणाम् न एष वध्यः कथंचन

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
वा वा pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
pos=i
एष एतद् pos=n,g=m,c=1,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i