Original

न च विप्रेष्वधीकारो विद्यते वरणं प्रति ।स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥ ६ ॥

Segmented

न च विप्रेषु अधीकारः विद्यते वरणम् प्रति स्वयंवरः क्षत्रियाणाम् इति इयम् प्रथिता श्रुतिः

Analysis

Word Lemma Parse
pos=i
pos=i
विप्रेषु विप्र pos=n,g=m,c=7,n=p
अधीकारः अधीकार pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
वरणम् वरण pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
स्वयंवरः स्वयंवर pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
इति इति pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
प्रथिता प्रथ् pos=va,g=f,c=1,n=s,f=part
श्रुतिः श्रुति pos=n,g=f,c=1,n=s