Original

अस्मिन्राजसमावाये देवानामिव संनये ।किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान् ॥ ५ ॥

Segmented

अस्मिन् राज-समावाये देवानाम् इव संनये किम् अयम् सदृशम् कंचिन् नृपतिम् न एव दृष्टवान्

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
समावाये समावाय pos=n,g=m,c=7,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
संनये संनय pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
कंचिन् कश्चित् pos=n,g=m,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part