Original

हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् ।अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ।गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ॥ ४ ॥

Segmented

हन्म एनम् सह पुत्रेण दुराचारम् नृप-द्विषम् अयम् हि सर्वान् आहूय सत्कृत्य च नर-अधिपान् गुणवद् भोजयित्वा च ततः पश्चाद् विनिन्दति

Analysis

Word Lemma Parse
हन्म हन् pos=v,p=1,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
दुराचारम् दुराचार pos=a,g=m,c=2,n=s
नृप नृप pos=n,comp=y
द्विषम् द्विष् pos=a,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
आहूय आह्वा pos=vi
सत्कृत्य सत्कृ pos=vi
pos=i
नर नर pos=n,comp=y
अधिपान् अधिप pos=n,g=m,c=2,n=p
गुणवद् गुणवत् pos=a,g=n,c=2,n=s
भोजयित्वा भोजय् pos=vi
pos=i
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
विनिन्दति विनिन्द् pos=v,p=3,n=s,l=lat