Original

निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते ।न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ॥ ३ ॥

Segmented

निहन्म एनम् दुरात्मानम् यो ऽयम् अस्मान् न मन्यते न हि अर्हति एष सत्कारम् न अपि वृद्ध-क्रमम् गुणैः

Analysis

Word Lemma Parse
निहन्म निहन् pos=v,p=1,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
दुरात्मानम् दुरात्मन् pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
वृद्ध वृद्ध pos=a,comp=y
क्रमम् क्रम pos=n,g=m,c=2,n=s
गुणैः गुण pos=n,g=m,c=3,n=p