Original

तमब्रवीन्निर्मलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः ।प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः पृथा विमुक्ता सह कौरवाग्र्यैः ॥ २२ ॥

Segmented

तम् अब्रवीन् निर्मल-तोयद-आभः हलायुधो ऽनन्तरजम् प्रतीतः प्रीतो ऽस्मि दिष्ट्या हि पितृष्वसा नः पृथा विमुक्ता सह कौरव-अग्र्यैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
निर्मल निर्मल pos=a,comp=y
तोयद तोयद pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
हलायुधो हलायुध pos=n,g=m,c=1,n=s
ऽनन्तरजम् अनन्तरज pos=n,g=m,c=2,n=s
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
हि हि pos=i
पितृष्वसा पितृष्वसृ pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पृथा पृथा pos=n,g=f,c=1,n=s
विमुक्ता विमुच् pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
कौरव कौरव pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p