Original

योऽसौ पुरस्तात्कमलायताक्षस्तनुर्महासिंहगतिर्विनीतः ।गौरः प्रलम्बोज्ज्वलचारुघोणो विनिःसृतः सोऽच्युत धर्मराजः ॥ २० ॥

Segmented

यो ऽसौ पुरस्तात् कमल-आयत-अक्षः तनुः महा-सिंह-गतिः विनीतः गौरः प्रलम्ब-उज्ज्वल-चारु-घोणः विनिःसृतः सो ऽच्युत धर्मराजः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
कमल कमल pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
तनुः तनु pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
सिंह सिंह pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
विनीतः विनी pos=va,g=m,c=1,n=s,f=part
गौरः गौर pos=a,g=m,c=1,n=s
प्रलम्ब प्रलम्ब pos=a,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
चारु चारु pos=a,comp=y
घोणः घोणा pos=n,g=m,c=1,n=s
विनिःसृतः विनिःसृ pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽच्युत अच्युत pos=n,g=m,c=8,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s