Original

अस्मानयमतिक्रम्य तृणीकृत्य च संगतान् ।दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥ २ ॥

Segmented

अस्मान् अयम् अतिक्रम्य तृणीकृत्य च संगतान् दातुम् इच्छति विप्राय द्रौपदीम् योषिताम् वराम्

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
अतिक्रम्य अतिक्रम् pos=vi
तृणीकृत्य तृणीकृ pos=vi
pos=i
संगतान् संगम् pos=va,g=m,c=2,n=p,f=part
दातुम् दा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
विप्राय विप्र pos=n,g=m,c=4,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
वराम् वर pos=a,g=f,c=2,n=s