Original

य एष वृक्षं तरसावरुज्य राज्ञां विकारे सहसा निवृत्तः ।वृकोदरो नान्य इहैतदद्य कर्तुं समर्थो भुवि मर्त्यधर्मा ॥ १९ ॥

Segmented

य एष वृक्षम् तरसा अवरुज्य राज्ञाम् विकारे सहसा निवृत्तः वृकोदरो न अन्यः इह एतत् अद्य कर्तुम् समर्थो भुवि मर्त्य-धर्मा

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
अवरुज्य अवरुज् pos=vi
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
विकारे विकार pos=n,g=m,c=7,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
वृकोदरो वृकोदर pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
इह इह pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
कर्तुम् कृ pos=vi
समर्थो समर्थ pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
मर्त्य मर्त्य pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s