Original

य एष मत्तर्षभतुल्यगामी महद्धनुः कर्षति तालमात्रम् ।एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि संकर्षण वासुदेवः ॥ १८ ॥

Segmented

य एष मत्त-ऋषभ-तुल्य-गामी महद् धनुः कर्षति ताल-मात्रम् एषो ऽर्जुनो न अत्र विचार्यम् अस्ति यदि अस्मि संकर्षण वासुदेवः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
ऋषभ ऋषभ pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
कर्षति कृष् pos=v,p=3,n=s,l=lat
ताल ताल pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
विचार्यम् विचारय् pos=va,g=n,c=1,n=s,f=krtya
अस्ति अस् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
संकर्षण संकर्षण pos=n,g=m,c=8,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s