Original

तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धेर्जिष्णोः सहभ्रातुरचिन्त्यकर्मा ।दामोदरो भ्रातरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे ॥ १७ ॥

Segmented

तत् प्रेक्ष्य कर्म अतिमनुष्य-बुद्धेः जिष्णोः सहभ्रातुः अचिन्त्य-कर्मा दामोदरो भ्रातरम् उग्र-वीर्यम् हलायुधम् वाक्यम् इदम् बभाषे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
अतिमनुष्य अतिमनुष्य pos=a,comp=y
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
सहभ्रातुः सहभ्रातृ pos=a,g=m,c=6,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
दामोदरो दामोदर pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
हलायुधम् हलायुध pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit