Original

तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् ।तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथुदीर्घबाहुः ॥ १६ ॥

Segmented

तम् वृक्षम् आदाय रिपु-प्रमाथी दण्डी इव दण्डम् पितृ-राजे उग्रम् तस्थौ समीपे पुरुष-ऋषभस्य पार्थस्य पार्थः पृथु-दीर्घ-बाहुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
रिपु रिपु pos=n,comp=y
प्रमाथी प्रमाथिन् pos=a,g=m,c=1,n=s
दण्डी दण्डिन् pos=n,g=m,c=1,n=s
इव इव pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
पितृ पितृ pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
समीपे समीप pos=n,g=n,c=7,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s