Original

ततस्तु भीमोऽद्भुतवीर्यकर्मा महाबलो वज्रसमानवीर्यः ।उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः ॥ १५ ॥

Segmented

ततस् तु भीमो अद्भुत-वीर्य-कर्मा महा-बलः वज्र-समान-वीर्यः उत्पाट्य दोर्भ्याम् द्रुमम् एक-वीरः निष्पत्त्रयामास यथा गज-इन्द्रः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
भीमो भीम pos=n,g=m,c=1,n=s
अद्भुत अद्भुत pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
समान समान pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
उत्पाट्य उत्पाटय् pos=vi
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
निष्पत्त्रयामास निष्पत्त्रय् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
गज गज pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s