Original

ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धतलाङ्गुलित्राः ।जिघांसमानाः कुरुराजपुत्रावमर्षयन्तोऽर्जुनभीमसेनौ ॥ १४ ॥

Segmented

ततः समुत्पेतुः उदायुधाः ते महीक्षितो बद्ध-तल-अङ्गुलित्राः जिघांसमानाः कुरु-राज-पुत्र-अवमर्षय् अर्जुन-भीमसेनौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
उदायुधाः उदायुध pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महीक्षितो महीक्षित् pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
तल तल pos=n,comp=y
अङ्गुलित्राः अङ्गुलित्र pos=n,g=m,c=1,n=p
जिघांसमानाः जिघांस् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
अवमर्षय् अवमर्षय् pos=va,g=m,c=1,n=p,f=part
अर्जुन अर्जुन pos=n,comp=y
भीमसेनौ भीमसेन pos=n,g=m,c=2,n=d