Original

वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् ।पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ ॥ १३ ॥

Segmented

वेगेन आपततः तान् तु प्रभिन्नान् इव वारणान् पाण्डु-पुत्रौ महा-वीर्यौ प्रतीयतुः अरिंदमौ

Analysis

Word Lemma Parse
वेगेन वेग pos=n,g=m,c=3,n=s
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
प्रभिन्नान् प्रभिद् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
वारणान् वारण pos=n,g=m,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
प्रतीयतुः प्रती pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d