Original

इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः ।द्रुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन् ॥ ११ ॥

Segmented

इति उक्त्वा राज-शार्दूलाः हृष्टाः परिघ-बाहवः द्रुपदम् संजिघृक्षन्तः स आयुधाः समुपाद्रवन्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
राज राजन् pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
संजिघृक्षन्तः संजिघृक्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan