Original

अवमानभयादेतत्स्वधर्मस्य च रक्षणात् ।स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः ॥ १० ॥

Segmented

अवमान-भयात् एतत् स्वधर्मस्य च रक्षणात् स्वयंवराणाम् च अन्येषाम् मा भूद् एवंविधा गतिः

Analysis

Word Lemma Parse
अवमान अवमान pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
स्वधर्मस्य स्वधर्म pos=n,g=m,c=6,n=s
pos=i
रक्षणात् रक्षण pos=n,g=n,c=5,n=s
स्वयंवराणाम् स्वयंवर pos=n,g=m,c=6,n=p
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
एवंविधा एवंविध pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s