Original

वैशंपायन उवाच ।तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने ।कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥ १ ॥

Segmented

वैशंपायन उवाच तस्मै दित्सति कन्याम् तु ब्राह्मणाय महात्मने कोप आसीन् महीपानाम् आलोक्य अन्योन्यम् अन्तिकात्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
दित्सति दित्स् pos=v,p=3,n=s,l=lat
कन्याम् कन्या pos=n,g=f,c=2,n=s
तु तु pos=i
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
कोप कोप pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महीपानाम् महीप pos=n,g=m,c=6,n=p
आलोक्य आलोकय् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s