Original

दृष्ट्वा हि तान्मत्तगजेन्द्ररूपान्पञ्चाभिपद्मानिव वारणेन्द्रान् ।भस्मावृताङ्गानिव हव्यवाहान्पार्थान्प्रदध्यौ स यदुप्रवीरः ॥ ९ ॥

Segmented

दृष्ट्वा हि तान् मत्त-गज-इन्द्र-रूपान् पञ्च-अभिपद्मान् इव वारण-इन्द्रान् भस्म-आवृत-अङ्गान् इव हव्यवाहान् पार्थान् प्रदध्यौ स यदु-प्रवीरः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
मत्त मद् pos=va,comp=y,f=part
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
अभिपद्मान् अभिपद्म pos=a,g=m,c=2,n=p
इव इव pos=i
वारण वारण pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
भस्म भस्मन् pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
इव इव pos=i
हव्यवाहान् हव्यवाह pos=n,g=m,c=2,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
प्रदध्यौ प्रध्या pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
यदु यदु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s