Original

हलायुधस्तत्र च केशवश्च वृष्ण्यन्धकाश्चैव यथा प्रधानाः ।प्रेक्षां स्म चक्रुर्यदुपुंगवास्ते स्थिताश्च कृष्णस्य मते बभूवुः ॥ ८ ॥

Segmented

हलायुधः तत्र च केशवः च वृष्णि-अन्धकाः च एव यथा प्रधानाः प्रेक्षाम् स्म चक्रुः यदु-पुंगवाः ते स्थिताः च कृष्णस्य मते बभूवुः

Analysis

Word Lemma Parse
हलायुधः हलायुध pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
केशवः केशव pos=n,g=m,c=1,n=s
pos=i
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
यथा यथा pos=i
प्रधानाः प्रधान pos=a,g=m,c=1,n=p
प्रेक्षाम् प्रेक्षा pos=n,g=f,c=2,n=s
स्म स्म pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
यदु यदु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit