Original

दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च ।विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याश्च सहाप्सरोभिः ॥ ७ ॥

Segmented

दैत्याः सुपर्णाः च महा-उरगाः च देवर्षयो गुह्यकाः चारणाः च विश्वावसुः नारद-पर्वतौ च गन्धर्व-मुख्याः च सह अप्सरोभिः

Analysis

Word Lemma Parse
दैत्याः दैत्य pos=n,g=m,c=1,n=p
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
pos=i
देवर्षयो देवर्षि pos=n,g=m,c=1,n=p
गुह्यकाः गुह्यक pos=n,g=m,c=1,n=p
चारणाः चारण pos=n,g=m,c=1,n=p
pos=i
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
नारद नारद pos=n,comp=y
पर्वतौ पर्वत pos=n,g=m,c=1,n=d
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
pos=i
सह सह pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p