Original

अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च ।साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च ॥ ६ ॥

Segmented

अथ आययुः देव-गणाः रुद्र-आदित्यासः रुद्रादित्या अथ अश्विनौ ऽथाश्विनौ साध्याः च सर्वे मरुतः तथा एव यमम् पुरस्कृत्य धनेश्वरम् च

Analysis

Word Lemma Parse
अथ अथ pos=i
आययुः आया pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
रुद्र रुद्र pos=n,comp=y
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
रुद्रादित्या वसु pos=n,g=m,c=1,n=p
अथ अथ pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
ऽथाश्विनौ pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
यमम् यम pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s
pos=i