Original

कन्दर्पबाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः ।रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र ॥ ५ ॥

Segmented

कन्दर्प-बाण-अभिनिपीडय्-अङ्गाः कृष्णा-गतैः ते हृदयैः नरेन्द्राः रङ्ग-अवतीर्णाः द्रुपद-आत्मजा-अर्थम् द्वेष्यान् हि चक्रुः सुहृदो ऽपि तत्र

Analysis

Word Lemma Parse
कन्दर्प कन्दर्प pos=n,comp=y
बाण बाण pos=n,comp=y
अभिनिपीडय् अभिनिपीडय् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
कृष्णा कृष्णा pos=n,comp=y
गतैः गम् pos=va,g=n,c=3,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
हृदयैः हृदय pos=n,g=n,c=3,n=p
नरेन्द्राः नरेन्द्र pos=n,g=m,c=1,n=p
रङ्ग रङ्ग pos=n,comp=y
अवतीर्णाः अवतृ pos=va,g=m,c=1,n=p,f=part
द्रुपद द्रुपद pos=n,comp=y
आत्मजा आत्मजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
द्वेष्यान् द्विष् pos=va,g=m,c=2,n=p,f=krtya
हि हि pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
ऽपि अपि pos=i
तत्र तत्र pos=i